Original

एवमेष पुरावृत्त इतिहासोऽग्निशापजः ।पुलोमस्य विनाशश्च च्यवनस्य च संभवः ॥ २६ ॥

Segmented

एवम् एष पुरावृत्त इतिहासो अग्नि-शाप-जः पुलोमस्य विनाशः च च्यवनस्य च सम्भवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
पुरावृत्त पुरावृत्त pos=a,g=m,c=1,n=s
इतिहासो इतिहास pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
शाप शाप pos=n,comp=y
जः pos=a,g=m,c=1,n=s
पुलोमस्य पुलोम pos=n,g=m,c=6,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
pos=i
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
pos=i
सम्भवः सम्भव pos=n,g=m,c=1,n=s