Original

दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः ।अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥ २५ ॥

Segmented

दिवि देवा मुमुदिरे भूत-संघाः च लौकिकाः अग्निः च परमाम् प्रीतिम् अवाप हत-कल्मषः

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=m,c=7,n=s
देवा देव pos=n,g=m,c=1,n=p
मुमुदिरे मुद् pos=v,p=3,n=p,l=lit
भूत भूत pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
लौकिकाः लौकिक pos=a,g=m,c=1,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
हत हन् pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s