Original

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् ।ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥ २४ ॥

Segmented

देवर्षि च मुदिताः ततस् जग्मुः यथागतम् ऋषयः च यथापूर्वम् क्रियाः सर्वाः प्रचक्रिरे

Analysis

Word Lemma Parse
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
यथापूर्वम् यथापूर्व pos=a,g=n,c=2,n=s
क्रियाः क्रिया pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit