Original

एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् ।जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥ २३ ॥

Segmented

एवम् अस्तु इति तम् वह्निः प्रत्युवाच पितामहम् जगाम शासनम् कर्तुम् देवस्य परमेष्ठिनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शासनम् शासन pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
देवस्य देव pos=n,g=m,c=6,n=s
परमेष्ठिनः परमेष्ठिन् pos=n,g=m,c=6,n=s