Original

तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् ।स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ।देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥ २२ ॥

Segmented

तद् अग्ने त्वम् महत् तेजः स्व-प्रभावात् विनिर्गतम् स्व-तेजसा एव तम् शापम् कुरु सत्यम् ऋषेः विभो देवानाम् च आत्मनः भागम् गृहाण त्वम् मुखे हुतम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
विनिर्गतम् विनिर्गम् pos=va,g=n,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सत्यम् सत्य pos=a,g=m,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मुखे मुख pos=n,g=n,c=7,n=s
हुतम् हु pos=va,g=m,c=2,n=s,f=part