Original

यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते ।तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥ २१ ॥

Segmented

यथा सूर्य-अंशुभिः स्पृष्टम् सर्वम् शुचि विभाव्यते तथा त्वद्-अर्चिस्-निर्दग्धम् सर्वम् शुचि भविष्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
सूर्य सूर्य pos=n,comp=y
अंशुभिः अंशु pos=n,g=m,c=3,n=p
स्पृष्टम् स्पृश् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s
विभाव्यते विभावय् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
त्वद् त्वद् pos=n,comp=y
अर्चिस् अर्चिस् pos=n,comp=y
निर्दग्धम् निर्दह् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt