Original

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि ।उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥ २० ॥

Segmented

न त्वम् सर्व-शरीरेण सर्व-भक्ष-त्वम् एष्यसि उपादाने ऽर्चिषो याः ते सर्वम् धक्ष्यन्ति ताः शिखिन्

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
शरीरेण शरीर pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
भक्ष भक्ष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt
उपादाने उपादान pos=n,g=n,c=7,n=s
ऽर्चिषो अर्चिस् pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
धक्ष्यन्ति दह् pos=v,p=3,n=p,l=lrt
ताः तद् pos=n,g=f,c=1,n=p
शिखिन् शिखिन् pos=n,g=m,c=8,n=s