Original

धर्मे प्रयतमानस्य सत्यं च वदतः समम् ।पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥ २ ॥

Segmented

धर्मे प्रयतमानस्य सत्यम् च वदतः समम् पृष्टो यद् अब्रुवम् सत्यम् व्यभिचारो ऽत्र को मम

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रयतमानस्य प्रयत् pos=va,g=m,c=6,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
वदतः वद् pos=va,g=m,c=6,n=s,f=part
समम् सम pos=n,g=n,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
यद् यत् pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
सत्यम् सत्य pos=n,g=n,c=2,n=s
व्यभिचारो व्यभिचार pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
को pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s