Original

कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः ।त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥ १९ ॥

Segmented

कस्माद् एवम् विमूढः त्वम् ईश्वरः सन् हुताशनः त्वम् पवित्रम् यदा लोके सर्व-भूत-गतः च ह

Analysis

Word Lemma Parse
कस्माद् pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
विमूढः विमुह् pos=va,g=m,c=1,n=s,f=part
त्वम् त्व pos=n,g=n,c=2,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
हुताशनः हुताशन pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
यदा यदा pos=i
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i