Original

लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च ।त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ।स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥ १८ ॥

Segmented

लोकानाम् इह सर्वेषाम् त्वम् कर्ता च अन्तः एव च त्वम् धारयसि लोकांस् त्रीन् क्रियाणाम् च प्रवर्तकः स तथा कुरु लोकेश न उच्छिद्येरन् क्रिया यथा

Analysis

Word Lemma Parse
लोकानाम् लोक pos=n,g=m,c=6,n=p
इह इह pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धारयसि धारय् pos=v,p=2,n=s,l=lat
लोकांस् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
क्रियाणाम् क्रिया pos=n,g=f,c=6,n=p
pos=i
प्रवर्तकः प्रवर्तक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
लोकेश लोकेश pos=n,g=m,c=8,n=s
pos=i
उच्छिद्येरन् उच्छिद् pos=v,p=3,n=p,l=vidhilin
क्रिया क्रिया pos=n,g=f,c=1,n=p
यथा यथा pos=i