Original

श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् ।उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥ १७ ॥

Segmented

श्रुत्वा तु तद् वचः तेषाम् अग्निम् आहूय लोककृत् उवाच वचनम् श्लक्ष्णम् भूत-भावनम् अव्ययम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आहूय आह्वा pos=vi
लोककृत् लोककृत् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
भूत भूत pos=n,comp=y
भावनम् भावन pos=a,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s