Original

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे ।कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ।हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥ १६ ॥

Segmented

भृगुणा वै महाभाग शप्तो ऽग्निः कारण-अन्तरे कथम् देव-मुखः भूत्वा यज्ञ-भाग-अग्र-भुज् तथा हुत-भुज् सर्व-लोकेषु सर्व-भक्ष-त्वम् एष्यति

Analysis

Word Lemma Parse
भृगुणा भृगु pos=n,g=m,c=3,n=s
वै वै pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
कथम् कथम् pos=i
देव देव pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
यज्ञ यज्ञ pos=n,comp=y
भाग भाग pos=n,comp=y
अग्र अग्र pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
तथा तथा pos=i
हुत हुत pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,comp=y
भक्ष भक्ष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt