Original

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु ।अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥ १५ ॥

Segmented

अथ ऋषयः च देवाः च ब्रह्माणम् उपगम्य तु अग्नेः आवेदयन् शापम् क्रिया-संहारम् एव च

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
उपगम्य उपगम् pos=vi
तु तु pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
आवेदयन् आवेदय् pos=v,p=3,n=p,l=lan
शापम् शाप pos=n,g=m,c=2,n=s
क्रिया क्रिया pos=n,comp=y
संहारम् संहार pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i