Original

अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः ।अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ।विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥ १४ ॥

Segmented

अथ ऋषयः समुद्विग्ना देवान् गत्वा अब्रुवन् वचः अग्नि-नाशात् क्रिया-भ्रंशात् भ्रान्ता लोकास् त्रयो ऽनघाः अत्र यत् कार्यम् न स्यात् काल-अत्ययः यथा

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
समुद्विग्ना समुद्विज् pos=va,g=m,c=1,n=p,f=part
देवान् देव pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
अग्नि अग्नि pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
क्रिया क्रिया pos=n,comp=y
भ्रंशात् भ्रंश pos=n,g=m,c=5,n=s
भ्रान्ता भ्रम् pos=va,g=m,c=1,n=p,f=part
लोकास् लोक pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
ऽनघाः अनघ pos=a,g=m,c=1,n=p
अत्र अत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
यथा यथा pos=i