Original

निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः ।विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥ १३ ॥

Segmented

निरोंकार-वषट्काराः स्वधा-स्वाहा-विवर्जिताः विना अग्निना प्रजाः सर्वाः ततस् आसन् सु दुःखिताः

Analysis

Word Lemma Parse
निरोंकार निरोंकार pos=a,comp=y
वषट्काराः वषट्कार pos=n,g=m,c=1,n=p
स्वधा स्वधा pos=n,comp=y
स्वाहा स्वाहा pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
विना विना pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
ततस् ततस् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p