Original

चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः ।द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥ १२ ॥

Segmented

चिन्तयित्वा ततो वह्निः चक्रे संहारम् आत्मनः द्विजानाम् अग्निहोत्रेषु यज्ञ-सत्त्र-क्रियासु च

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
ततो ततस् pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
संहारम् संहार pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
अग्निहोत्रेषु अग्निहोत्र pos=n,g=n,c=7,n=p
यज्ञ यज्ञ pos=n,comp=y
सत्त्र सत्त्र pos=n,comp=y
क्रियासु क्रिया pos=n,g=f,c=7,n=p
pos=i