Original

अमावास्यां च पितरः पौर्णमास्यां च देवताः ।मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ।सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥ ११ ॥

Segmented

अमावास्याम् च पितरः पौर्णमास्याम् च देवताः मद्-मुखेन एव हूयन्ते भुञ्जते च हुतम् हविः सर्व-भक्षः कथम् तेषाम् भविष्यामि मुखम् तु अहम्

Analysis

Word Lemma Parse
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
मद् मद् pos=n,comp=y
मुखेन मुख pos=n,g=n,c=3,n=s
एव एव pos=i
हूयन्ते हु pos=v,p=3,n=p,l=lat
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
pos=i
हुतम् हु pos=va,g=n,c=2,n=s,f=part
हविः हविस् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
भविष्यामि भू pos=v,p=1,n=s,l=lrt
मुखम् मुख pos=n,g=n,c=1,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s