Original

देवताः पितरश्चैव जुह्वते मयि यत्सदा ।त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः ॥ १० ॥

Segmented

देवताः पितरः च एव जुह्वते मयि यत् सदा त्रिदशानाम् पितॄणाम् च मुखम् एवम् अहम् स्मृतः

Analysis

Word Lemma Parse
देवताः देवता pos=n,g=f,c=1,n=p
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जुह्वते हु pos=v,p=3,n=p,l=lot
मयि मद् pos=n,g=,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
सदा सदा pos=i
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part