Original

सूत उवाच ।शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम् ॥ १ ॥

Segmented

सूत उवाच शप्तः तु भृगुणा वह्निः क्रुद्धो वाक्यम् अथ अब्रवीत् किम् इदम् साहसम् ब्रह्मन् कृतवान् असि सांप्रतम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भृगुणा भृगु pos=n,g=m,c=3,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
साहसम् साहस pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
सांप्रतम् सांप्रतम् pos=i