Original

तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् ।समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥ ९ ॥

Segmented

तम् कुमारम् ऋषिः दृष्ट्वा कर्म च अस्य अतिमानुषम् समयो यौवराज्याय इति अब्रवीत् च शकुन्तलाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s
समयो समय pos=n,g=m,c=1,n=s
यौवराज्याय यौवराज्य pos=n,g=n,c=4,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
शकुन्तलाम् शकुन्तला pos=n,g=f,c=2,n=s