Original

स सर्वदमनो नाम कुमारः समपद्यत ।विक्रमेणौजसा चैव बलेन च समन्वितः ॥ ८ ॥

Segmented

स सर्वदमनो नाम कुमारः समपद्यत विक्रमेण ओजसा च एव बलेन च समन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वदमनो सर्वदमन pos=n,g=m,c=1,n=s
नाम नाम pos=i
कुमारः कुमार pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s