Original

अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् ।कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥ ७८ ॥

Segmented

अतिकायः च पुत्रः ते बालो ऽपि बलवान् अयम् कथम् अल्पेन कालेन शाल-स्कन्धः इव उद्गतः

Analysis

Word Lemma Parse
अतिकायः अतिकाय pos=a,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बालो बाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
शाल शाल pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
इव इव pos=i
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part