Original

क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका ।क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥ ७७ ॥

Segmented

क्व महा-ऋषिः सदा एव उग्रः सा अप्सरा क्व च मेनका क्व च त्वम् एवम् कृपणा तापसी-वेष-धारिणी

Analysis

Word Lemma Parse
क्व क्व pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
क्व क्व pos=i
pos=i
मेनका मेनका pos=n,g=f,c=1,n=s
क्व क्व pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
कृपणा कृपण pos=a,g=f,c=1,n=s
तापसी तापसी pos=n,comp=y
वेष वेष pos=n,comp=y
धारिणी धारिन् pos=a,g=f,c=1,n=s