Original

अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे ।विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥ ७६ ॥

Segmented

अश्रद्धेयम् इदम् वाक्यम् कथयन्ती न लज्जसे विशेषतो मद्-सकाशे दुष्ट-तापसि गम्यताम्

Analysis

Word Lemma Parse
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कथयन्ती कथय् pos=va,g=f,c=1,n=s,f=part
pos=i
लज्जसे लज्ज् pos=v,p=2,n=s,l=lat
विशेषतो विशेषतः pos=i
मद् मद् pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
दुष्ट दुष् pos=va,comp=y,f=part
तापसि तापसी pos=n,g=f,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot