Original

मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता ।तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥ ७५ ॥

Segmented

मेनका अप्सरसाम् श्रेष्ठा महा-ऋषीणाम् च ते पिता तयोः अपत्यम् कस्मात् त्वम् पुंश्चली इव अभिधास्यसि

Analysis

Word Lemma Parse
मेनका मेनका pos=n,g=f,c=1,n=s
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुंश्चली पुंश्चली pos=n,g=f,c=1,n=s
इव इव pos=i
अभिधास्यसि अभिधा pos=v,p=2,n=s,l=lrt