Original

स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ।विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥ ७४ ॥

Segmented

स च अपि निरनुक्रोशः क्षत्र-योनिः पिता तव विश्वामित्रो ब्राह्मण-त्वे लुब्धः काम-परायणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निरनुक्रोशः निरनुक्रोश pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
काम काम pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s