Original

दुःषन्त उवाच ।न पुत्रमभिजानामि त्वयि जातं शकुन्तले ।असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥ ७२ ॥

Segmented

दुःषन्त उवाच न पुत्रम् अभिजानामि त्वयि जातम् शकुन्तले असत्य-वचना नार्यः कः ते श्रद्धास्यते वचः

Analysis

Word Lemma Parse
दुःषन्त दुःषन्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
शकुन्तले शकुन्तला pos=n,g=f,c=8,n=s
असत्य असत्य pos=a,comp=y
वचना वचन pos=n,g=f,c=1,n=s
नार्यः नारी pos=n,g=f,c=1,n=p
कः pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रद्धास्यते श्रद्धा pos=v,p=3,n=s,l=lrt
वचः वचस् pos=n,g=n,c=2,n=s