Original

कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् ।इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मना ॥ ७१ ॥

Segmented

कामम् त्वया परित्यक्ता गमिष्यामि अहम् आश्रमम् इमम् तु बालम् संत्यक्तुम् न अर्हसि आत्मजम् आत्मना

Analysis

Word Lemma Parse
कामम् कामम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
बालम् बाल pos=n,g=m,c=2,n=s
संत्यक्तुम् संत्यज् pos=vi
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s