Original

सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः ।अवकीर्य च मां याता परात्मजमिवासती ॥ ६९ ॥

Segmented

सा माम् हिमवतः पृष्ठे सुषुवे मेनका अप्सरा अवकीर्य च माम् याता पर-आत्मजम् इव असती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
मेनका मेनका pos=n,g=f,c=1,n=s
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
अवकीर्य अवकृ pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
याता या pos=va,g=f,c=1,n=s,f=part
पर पर pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
इव इव pos=i
असती असती pos=n,g=f,c=1,n=s