Original

तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः ।दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् ॥ ६८ ॥

Segmented

तासाम् माम् मेनका नाम ब्रह्म-योनिः वर-अप्सरा दिवः सम्प्राप्य जगतीम् विश्वामित्राद् अजीजनत्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
मेनका मेनका pos=n,g=f,c=1,n=s
नाम नाम pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
वर वर pos=a,comp=y
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
दिवः दिव् pos=n,g=m,c=2,n=p
सम्प्राप्य सम्प्राप् pos=vi
जगतीम् जगती pos=n,g=f,c=2,n=s
विश्वामित्राद् विश्वामित्र pos=n,g=m,c=5,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun