Original

यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते ।तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥ ६५ ॥

Segmented

यथा हि आहवनीयः ऽग्निः गार्हपत्यात् प्रणीयते तथा त्वत्तः प्रसूतो ऽयम् त्वम् एकः सन् द्विधा कृतः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
आहवनीयः आहवनीय pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
गार्हपत्यात् गार्हपत्य pos=n,g=m,c=5,n=s
प्रणीयते प्रणी pos=v,p=3,n=s,l=lat
तथा तथा pos=i
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
द्विधा द्विधा pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part