Original

वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः ।जातकर्मणि पुत्राणां तवापि विदितं तथा ॥ ६१ ॥

Segmented

वेदेषु अपि वदन्ति इमम् मन्त्र-वादम् द्विजातयः जातकर्मणि पुत्राणाम् ते अपि विदितम् तथा

Analysis

Word Lemma Parse
वेदेषु वेद pos=n,g=m,c=7,n=p
अपि अपि pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
वादम् वाद pos=n,g=m,c=2,n=s
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
जातकर्मणि जातकर्मन् pos=n,g=n,c=7,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i