Original

ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः ।मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥ ६० ॥

Segmented

ननु नाम अङ्कम् आरोप्य स्नेहाद् ग्राम-अन्तरम् गताः मूर्ध्नि पुत्रान् उपाघ्राय प्रतिनन्दन्ति मानवाः

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
ग्राम ग्राम pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उपाघ्राय उपाघ्रा pos=vi
प्रतिनन्दन्ति प्रतिनन्द् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p