Original

बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः ।आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥ ६ ॥

Segmented

बद्ध्वा वृक्षेषु बलवान् आश्रमस्य समन्ततः आरोहन् दमयन् च एव क्रीडन् च परिधावति

Analysis

Word Lemma Parse
बद्ध्वा बन्ध् pos=vi
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
बलवान् बलवत् pos=a,g=m,c=1,n=s
आश्रमस्य आश्रम pos=n,g=m,c=6,n=s
समन्ततः समन्ततः pos=i
आरोहन् आरुह् pos=va,g=m,c=1,n=s,f=part
दमयन् दमय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
क्रीडन् क्रीड् pos=va,g=m,c=1,n=s,f=part
pos=i
परिधावति परिधाव् pos=v,p=3,n=s,l=lat