Original

आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव ।इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥ ५९ ॥

Segmented

आहर्ता वाजिमेधस्य शत-सङ्ख्यस्य पौरवः इति वाग् अन्तरिक्षे माम् सूतके ऽभ्यवदत् पुरा

Analysis

Word Lemma Parse
आहर्ता आहर्तृ pos=n,g=m,c=1,n=s
वाजिमेधस्य वाजिमेध pos=n,g=m,c=6,n=s
शत शत pos=n,comp=y
सङ्ख्यस्य संख्या pos=n,g=m,c=6,n=s
पौरवः पौरव pos=n,g=m,c=1,n=s
इति इति pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
सूतके सूतक pos=n,g=n,c=7,n=s
ऽभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i