Original

त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम ।इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥ ५८ ॥

Segmented

त्रिषु वर्षेषु पूर्णेषु प्रजाता अहम् अरिंदम इमम् कुमारम् राज-इन्द्र तव शोक-प्रणाशनम्

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्षेषु वर्ष pos=n,g=m,c=7,n=p
पूर्णेषु पूर्ण pos=a,g=m,c=7,n=p
प्रजाता प्रजन् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अरिंदम अरिंदम pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
प्रणाशनम् प्रणाशन pos=a,g=m,c=2,n=s