Original

स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः ।पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥ ५७ ॥

Segmented

स्पृशतु त्वाम् समाश्लिष्य पुत्रो ऽयम् प्रिय-दर्शनः पुत्र-स्पर्शतः सुखतरः स्पर्शो लोके न विद्यते

Analysis

Word Lemma Parse
स्पृशतु स्पृश् pos=v,p=3,n=s,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
समाश्लिष्य समाश्लिष् pos=vi
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
स्पर्शतः स्पर्श pos=n,g=m,c=5,n=s
सुखतरः सुखतर pos=a,g=m,c=1,n=s
स्पर्शो स्पर्श pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat