Original

ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥ ५६ ॥

Segmented

ब्राह्मणो द्विपदाम् श्रेष्ठो गौः वरिष्ठा चतुष्पदाम् गुरुः गरीयसाम् श्रेष्ठः पुत्रः स्पर्शवताम् वरः

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
वरिष्ठा वरिष्ठ pos=a,g=f,c=1,n=s
चतुष्पदाम् चतुष्पद pos=a,g=m,c=6,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
गरीयसाम् गरीयस् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्पर्शवताम् स्पर्शवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s