Original

न वाससां न रामाणां नापां स्पर्शस्तथा सुखः ।शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥ ५५ ॥

Segmented

न वाससाम् न रामाणाम् न अपाम् स्पर्शः तथा सुखः शिशोः आलिङ्ग्यमानस्य स्पर्शः सूनोः यथा सुखः

Analysis

Word Lemma Parse
pos=i
वाससाम् वासस् pos=n,g=n,c=6,n=p
pos=i
रामाणाम् रामा pos=n,g=f,c=6,n=p
pos=i
अपाम् अप् pos=n,g=m,c=6,n=p
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
तथा तथा pos=i
सुखः सुख pos=a,g=m,c=1,n=s
शिशोः शिशु pos=n,g=m,c=6,n=s
आलिङ्ग्यमानस्य आलिङ्ग् pos=va,g=m,c=6,n=s,f=part
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
सूनोः सूनु pos=n,g=m,c=6,n=s
यथा यथा pos=i
सुखः सुख pos=a,g=m,c=1,n=s