Original

अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः ।न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥ ५४ ॥

Segmented

अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः न भरेथाः कथम् नु त्वम् धर्म-ज्ञः सन् स्वम् आत्मजम्

Analysis

Word Lemma Parse
अण्डानि अण्ड pos=n,g=n,c=2,n=p
बिभ्रति भृ pos=v,p=3,n=p,l=lat
स्वानि स्व pos=a,g=n,c=2,n=p
pos=i
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
पिपीलिकाः पिपीलिक pos=n,g=m,c=1,n=p
pos=i
भरेथाः भृ pos=v,p=2,n=s,l=vidhilin
कथम् कथम् pos=i
नु नु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s