Original

स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् ।प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥ ५३ ॥

Segmented

स त्वम् स्वयम् अनुप्राप्तम् स अभिलाषम् इमम् सुतम् प्रेक्षमाणम् च काक्षेण किम् अर्थम् अवमन्यसे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
pos=i
अभिलाषम् अभिलाष pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रेक्षमाणम् प्रेक्ष् pos=va,g=m,c=2,n=s,f=part
pos=i
काक्षेण काक्ष pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat