Original

परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः ।पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥ ५२ ॥

Segmented

परिपत्य यदा सूनुः धरणी-रेणु-गुण्ठितः पितुः आश्लिष्यते ऽङ्गानि किम् इव अस्ति अधिकम् ततः

Analysis

Word Lemma Parse
परिपत्य परिपत् pos=vi
यदा यदा pos=i
सूनुः सूनु pos=n,g=m,c=1,n=s
धरणी धरणी pos=n,comp=y
रेणु रेणु pos=n,comp=y
गुण्ठितः गुण्ठय् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
आश्लिष्यते आश्लिष् pos=v,p=3,n=s,l=lat
ऽङ्गानि अङ्ग pos=n,g=n,c=2,n=p
किम् pos=n,g=n,c=1,n=s
इव इव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अधिकम् अधिक pos=a,g=n,c=1,n=s
ततः ततस् pos=i