Original

आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् ।ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥ ५१ ॥

Segmented

आत्मनो जन्मनः क्षेत्रम् पुण्यम् रामाः सनातनम् ऋषीणाम् अपि का शक्तिः स्रष्टुम् रामाम् ऋते प्रजाः

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
जन्मनः जन्मन् pos=n,g=n,c=6,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
रामाः रामा pos=n,g=f,c=1,n=p
सनातनम् सनातन pos=a,g=n,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अपि अपि pos=i
का pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
स्रष्टुम् सृज् pos=vi
रामाम् रामा pos=n,g=f,c=2,n=s
ऋते ऋते pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p