Original

सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः ।रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥ ५० ॥

Segmented

सु संरब्धः ऽपि रामाणाम् न ब्रूयाद् अप्रियम् बुधः रतिम् प्रीतिम् च धर्मम् च तासु आयत्तम् अवेक्ष्य च

Analysis

Word Lemma Parse
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
रामाणाम् रामा pos=n,g=f,c=6,n=p
pos=i
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
बुधः बुध pos=n,g=m,c=1,n=s
रतिम् रति pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
तासु तद् pos=n,g=f,c=7,n=p
आयत्तम् आयत् pos=va,g=m,c=2,n=s,f=part
अवेक्ष्य अवेक्ष् pos=vi
pos=i