Original

षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति ।व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥ ५ ॥

Segmented

षः-वर्षः एव बालः स कण्व-आश्रम-पदम् प्रति व्याघ्रान् सिंहान् वराहान् च गजान् च महिषान् तथा

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
एव एव pos=i
बालः बाल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कण्व कण्व pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
सिंहान् सिंह pos=n,g=m,c=2,n=p
वराहान् वराह pos=n,g=m,c=2,n=p
pos=i
गजान् गज pos=n,g=m,c=2,n=p
pos=i
महिषान् महिष pos=n,g=m,c=2,n=p
तथा तथा pos=i