Original

दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः ।ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥ ४९ ॥

Segmented

दह्यमाना मनः-दुःखैः व्याधि च आतुराः नराः ह्लादन्ते स्वेषु दारेषु घर्म-आर्ताः सलिलेषु इव

Analysis

Word Lemma Parse
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
मनः मनस् pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
व्याधि व्याधि pos=n,g=m,c=3,n=p
pos=i
आतुराः आतुर pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
ह्लादन्ते ह्लाद् pos=v,p=3,n=p,l=lat
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
घर्म घर्म pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
सलिलेषु सलिल pos=n,g=n,c=7,n=p
इव इव pos=i