Original

आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः ।तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥ ४७ ॥

Segmented

आत्म-आत्मना एव जनितः पुत्र इति उच्यते बुधैः तस्माद् भार्याम् नरः पश्येन् मातृ-वत् पुत्र-मातरम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
जनितः जनय् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
बुधैः बुध pos=n,g=m,c=3,n=p
तस्माद् तद् pos=n,g=n,c=5,n=s
भार्याम् भृ pos=va,g=f,c=2,n=s,f=krtya
नरः नर pos=n,g=m,c=1,n=s
पश्येन् पश् pos=v,p=3,n=s,l=vidhilin
मातृ मातृ pos=n,comp=y
वत् वत् pos=i
पुत्र पुत्र pos=n,comp=y
मातरम् मातृ pos=n,g=f,c=2,n=s