Original

एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते ।यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥ ४६ ॥

Segmented

एतस्मात् कारणाद् राजन् पाणिग्रहणम् इष्यते यद् आप्नोति पतिः भार्याम् इह लोके परत्र च

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाणिग्रहणम् पाणिग्रहण pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
पतिः पति pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i