Original

प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥ ४५ ॥

Segmented

प्रथमम् संस्थिता भार्या पतिम् प्रेत्य प्रतीक्षते पूर्वम् मृतम् च भर्तारम् पश्चात् साध्वी अनुगच्छति

Analysis

Word Lemma Parse
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
संस्थिता संस्था pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
प्रेत्य प्रे pos=vi
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
पूर्वम् पूर्वम् pos=i
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पश्चात् पश्चात् pos=i
साध्वी साध्वी pos=n,g=f,c=1,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat