Original

संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् ।भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥ ४४ ॥

Segmented

संसरन्तम् अपि प्रेतम् विषमेषु एकपातिनम् भार्या एव अन्वेति भर्तारम् सततम् या पतिव्रता

Analysis

Word Lemma Parse
संसरन्तम् संसृ pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
प्रेतम् प्रेत pos=n,g=m,c=2,n=s
विषमेषु विषम pos=n,g=n,c=7,n=p
एकपातिनम् एकपातिन् pos=a,g=m,c=2,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
एव एव pos=i
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सततम् सततम् pos=i
या यद् pos=n,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s